हेतवः विविधप्रवृत्तीनां माध्यमेन संस्कृतभाषायां श्रवणं भाषणं पठनं लेखनं च इति चतुर्ष कौशलेषु सामर्थ्यं प्राप्स्यन्ति । दैनिकजीवने स्वव्यवहारे संस्कृतभाषायाः उपयोगं कर्तुं सामर्थ्यं प्राप्स्यन्ति । संस्कृतभाषायां नैपुण्यं प्राप्तुं सक्षमाः भवेयुः । संस्कृतभाषायाः प्रभावपूर्णप्रयोगार्थं विविधयुक्तिप्रयुक्तीनां प्रयोगं कुर्युः । 1. विश्वभाषा संस्कृतम् सरलभाषा संस्कृतं सरसभाषा संस्कृतम् । सरस-सरल-मनोज-मङ्गल-देवभाषा संस्कृतम् ॥ मधुरभाषा संस्कृतं मृदुलभाषा संस्कृतम् । मृदुल-मधुर-मनोह-रामृत तुल्यभाषा संस्कृतम् ॥ (अमृत) तुल्यभाषा संस्कृतम् ॥ देवभाषा सस्कृतं वेदभाषा संस्कृतम् । भेद-भाव-विनाशकं खलु , दिव्यभाषा संस्कृतम् ।। अमृतभाषा संस्कृतम् , अतुलभाषा संस्कृतम् । सुकृति-जन-हृदि परिलसितशुभवरदभाषा संस्कृतम् ॥ भुवनभाषा संस्कृतं , भवनभाषा संस्कृतम् । भरत-भुवि परि-लसित , काव्य-मनोज्ञ-भाषा संस्कृतम् ।। शस्त्रभाषा संस्कृतं , शास्त्रभाषा संस्कृतम् । शस्...