हेतवः
- विविधप्रवृत्तीनां माध्यमेन संस्कृतभाषायां श्रवणं भाषणं पठनं लेखनं च इति चतुर्ष कौशलेषु सामर्थ्यं प्राप्स्यन्ति ।
- दैनिकजीवने स्वव्यवहारे संस्कृतभाषायाः उपयोगं कर्तुं सामर्थ्यं प्राप्स्यन्ति ।
- संस्कृतभाषायां नैपुण्यं प्राप्तुं सक्षमाः भवेयुः ।
- संस्कृतभाषायाः प्रभावपूर्णप्रयोगार्थं विविधयुक्तिप्रयुक्तीनां प्रयोगं कुर्युः ।
1. विश्वभाषा संस्कृतम्
सरलभाषा
संस्कृतं सरसभाषा संस्कृतम् ।
सरस-सरल-मनोज-मङ्गल-देवभाषा
संस्कृतम् ॥
मधुरभाषा
संस्कृतं मृदुलभाषा संस्कृतम् ।
मृदुल-मधुर-मनोह-रामृत
तुल्यभाषा संस्कृतम् ॥ (अमृत) तुल्यभाषा संस्कृतम् ॥
देवभाषा सस्कृतं वेदभाषा संस्कृतम् ।
भेद-भाव-विनाशकं
खलु, दिव्यभाषा
संस्कृतम् ।।
अमृतभाषा
संस्कृतम्, अतुलभाषा
संस्कृतम् ।
सुकृति-जन-हृदि
परिलसितशुभवरदभाषा संस्कृतम् ॥
भुवनभाषा
संस्कृतं, भवनभाषा संस्कृतम्
।
भरत-भुवि
परि-लसित, काव्य-मनोज्ञ-भाषा
संस्कृतम् ।।
शस्त्रभाषा
संस्कृतं, शास्त्रभाषा
संस्कृतम् ।
शस्त्र-शास्त्र-भृदार्ष-भारत, राष्ट्रभाषा
संस्कृतम् ॥
धर्मभाषा
संस्कृतं, कर्मभाषा
संस्कृतम् ।
धर्म-कर्म-प्रचोदकं
खलु, विश्वभाषा
संस्कृतम् ॥
प्रदत्तलिंकमाध्यमेन संस्कृतमहत्वं दर्शयत्
गीतद्वयं सावधानं श्रुण्वन्तु, चिन्तने कुर्वन्तु, संस्कृतेन लिखन्तु च ।
संस्कृतभाषा सरलं सुभाषा च अस्ति।
संस्कृत भाषा रोचक (उत्तम), सरल, सुन्दर, शुभ तथा देव (ईश्वर) भाषा।
संस्कृतभाषा मधुरा मृदुभाषा अस्ति।
संस्कृतभाषा मधुरा, मृदु, सुन्दरा, अमृता च अस्ति।
संस्कृतं देवानां वेदानां च भाषा अस्ति।
संस्कृतभाषा विवेकभावनाशकं दिव्यभाषा अस्ति।
संस्कृतभाषा अमृतस्य, अतुलस्य (अद्वितीयस्य) भाषायाः च सदृशी अस्ति ।
धर्मपुरुषाणां हृदये प्रकाशमानः , शुभः, समृद्धा च भाषा अस्ति।
संस्कृतभाषा सम्पूर्णस्य भुवनस्य (विश्वस्य)
भवनस्य (गृहस्य) च भाषा अस्ति।
भारतभूमि (अर्थात् भारत) देशे संस्कृतं लघु, काव्यभाषा अस्ति।
Comments
Post a Comment