Skip to main content

LPC 5 संस्कृतम्

हेतवः 

  1.   विविधप्रवृत्तीनां माध्यमेन संस्कृतभाषायां श्रवणं भाषणं पठनं लेखनं च इति चतुर्ष कौशलेषु सामर्थ्यं प्राप्स्यन्ति ।
  2.  दैनिकजीवने स्वव्यवहारे संस्कृतभाषायाः उपयोगं कर्तुं सामर्थ्यं प्राप्स्यन्ति ।
  3.   संस्कृतभाषायां नैपुण्यं प्राप्तुं सक्षमाः भवेयुः ।
  4.   संस्कृतभाषायाः प्रभावपूर्णप्रयोगार्थं विविधयुक्तिप्रयुक्तीनां प्रयोगं कुर्युः ।


1. विश्वभाषा संस्कृतम्



सरलभाषा संस्कृतं सरसभाषा संस्कृतम् । 

सरस-सरल-मनोज-मङ्गल-देवभाषा संस्कृतम् ॥ 

मधुरभाषा संस्कृतं मृदुलभाषा संस्कृतम् । 

मृदुल-मधुर-मनोह-रामृत तुल्यभाषा संस्कृतम् ॥ (अमृत) तुल्यभाषा संस्कृतम् ॥ 

देवभाषा सस्कृतं वेदभाषा संस्कृतम् ।

भेद-भाव-विनाशकं खलु, दिव्यभाषा संस्कृतम् ।। 

अमृतभाषा संस्कृतम्, अतुलभाषा संस्कृतम् । 

सुकृति-जन-हृदि परिलसितशुभवरदभाषा संस्कृतम् ॥ 

भुवनभाषा संस्कृतं, भवनभाषा संस्कृतम् । 

भरत-भुवि परि-लसित, काव्य-मनोज्ञ-भाषा संस्कृतम् ।। 

शस्त्रभाषा संस्कृतं, शास्त्रभाषा संस्कृतम् । 

शस्त्र-शास्त्र-भृदार्ष-भारत, राष्ट्रभाषा संस्कृतम् ॥ 

धर्मभाषा संस्कृतं, कर्मभाषा संस्कृतम् । 

धर्म-कर्म-प्रचोदकं खलु, विश्वभाषा संस्कृतम् ॥


प्रदत्तलिंकमाध्यमेन संस्कृतमहत्वं दर्शयत् गीतद्वयं सावधानं श्रुण्वन्तु, चिन्तने कुर्वन्तु, संस्कृतेन लिखन्तु च ।


संस्कृतभाषा सरलं सुभाषा च अस्ति।

संस्कृत भाषा रोचक (उत्तम), सरल, सुन्दर, शुभ तथा देव (ईश्वर) भाषा।

संस्कृतभाषा मधुरा मृदुभाषा अस्ति।

संस्कृतभाषा मधुरा, मृदु, सुन्दरा, अमृता च अस्ति।

संस्कृतं देवानां वेदानां च भाषा अस्ति।

संस्कृतभाषा विवेकभावनाशकं दिव्यभाषा अस्ति।

संस्कृतभाषा अमृतस्य, अतुलस्य (अद्वितीयस्य) भाषायाः च सदृशी अस्ति ।

धर्मपुरुषाणां हृदये प्रकाशमानः , शुभः, समृद्धा च भाषा अस्ति।

संस्कृतभाषा सम्पूर्णस्य भुवनस्य (विश्वस्य) भवनस्य (गृहस्य) च भाषा अस्ति।

भारतभूमि (अर्थात् भारत) देशे संस्कृतं लघु, काव्यभाषा अस्ति।

Comments